A 1171-23(3) Viṣṇupañjarastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1171/23
Title: Viṣṇupañjarastotra
Dimensions: 19.4 x 15.8 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 2004
Acc No.: NAK 4/3228
Remarks:
Reel No. A 1171-23 Inventory No. 90342
Title Viṣṇupañjarastotra
Remarks This text is assinged to the Bramāṇḍapurāṇa.
Subject Stortra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Complete and undamaged.
Size 19.4 x 15.8 cm
Folios 2
Lines per Folio 14-15
Foliation Numerals in the left margin of the verso side.
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 4-3228
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
brāhmaṇa uvāca || ||
dāmodaraḥ pātu pādau jānunī viṣṭaraśravāḥ ||
urū(!) pātu hariḥ nābhiṃ paripūrṇatamaḥ svayam || 1 ||
kaṭiṃ rādhāpatiṃ pātu pītavāsās tavodaram ||
hṛdayaṃ padmanābhañ ca bhūjau(!) govardhanoddhara(!) || 2 ||
mukhaṃ ca mathurānātho dvārakeśaḥ śirovatu ||
pṛṣṭaṃ pātv asuradhvaṃsī sarvato bhagavān svayam || 3 ||
lokatrayamitaṃ stotraṃ yaḥ paṭhen mānavaḥ sadā ||
mahāsaukhyaṃ bhavet tasya na bhayaṃ vidyate kvacit ||
acyutaṃ keśavaṃ rāmanārāyaṇaṃ kṛṣṇadāmodaraṃ vāsudevaṃ harim ||
śrīdharaṃ mādhavaṃ gopikāvallabhaṃ jānakīnāyakaṃ rānacandraṃ bhaje ||
haihayānāṃ mahārājaḥ kārtavīryaeti viśrutaḥ ||
yasya śravaṇamātreṇa hṛtaṃ naṣṭaṃ labhyate || ||
śrīgaṇeśāya namaḥ || śrīviṣṇupara[mā]tmādevatāyai namaḥ ||
oṃ asya śrīviṣṇupaṃjarastotramaṃtrasya nārada ṛṣir anuṣṭupchanda(!)
śrīviṣṇuparamātmādevatā ahaṃ bījaṃ sohaṃ śaktiḥ
oṃ hrīṃ kīlakaṃ mama sarvadeharakṣārthe jape viniyogaḥ || (fol.10v11-11r9)
End
viṣṇupaṃjaraṃ paṭhed yas tu sarvatra vijayī bhavet ||
panthānaṃ dugame rakṣet sarvam eva janārdanaḥ ||
rogavighnaharaś caiva brahmahā gurutalpagaḥ ||
strīhatyo bālaghātī ca surāpo vṛṣalīpatiḥ ||
aputro labhate putraṃ dhanārthī labhate dhanam ||
vidyārthī labhate vidyāṃ mokṣārthī labhate gatim ||
āpado harate nityaṃ viṣṇustotrārtha(!) sarvadā ||
yas tv idaṃ paṭhate stotraṃ viṣṇupaṃjaram uttamam ||
mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati ||
gosahasraphalaṃ tasya vājapeyaśatasya ca ||
aśvamedhasahasrasya phalaṃ prāpnoti mānavaḥ ||
sarvakāma(!) labhed asya paṭhanān nātra saṃśayaḥ ||
jale viṣṇu sthale viṣṇuḥ viṣṇuḥ parvatamastake ||
jvālāmālākule viṣṇuḥ sarvaṃ viṣṇumayaṃ jagat || || (fol.12v5-15)
Colophon »
iti brahmāṇḍapurāṇe brahmā(!)īśvarasaṃvāde
śrīviṣṇupaṃjarastotram || || (fol.12v15-13r1)
oṃ viṣṇuḥ ācamya || vāk2 prāṇā2 cakṣu2 śrotra2nābhihṛdayaṃ
kaṇṭhaśirasaḥ bāhubhyāṃ yaśobalaṃ…. (fol.13r1-3)
oṃ dhiyoyonaḥ pracodayād iti astrāya phaṭ || iti nyāsam || ||
samāptaṃ śubham || || (fol.13r14-15)
Microfilm Details
Reel No. A 1171/23
Date of Filming 12-01-87
Exposures 2
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 28-07-2003
Bibliography