A 1171-23(3) Viṣṇupañjarastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1171/23
Title: Viṣṇupañjarastotra
Dimensions: 19.4 x 15.8 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 2004
Acc No.: NAK 4/3228
Remarks:


Reel No. A 1171-23 Inventory No. 90342

Title Viṣṇupañjarastotra

Remarks This text is assinged to the Bramāṇḍapurāṇa.

Subject Stortra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged.

Size 19.4 x 15.8 cm

Folios 2

Lines per Folio 14-15

Foliation Numerals in the left margin of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-3228

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

brāhmaṇa uvāca || ||

dāmodaraḥ pātu pādau jānunī viṣṭaraśravāḥ ||

urū(!) pātu hariḥ nābhiṃ paripūrṇatamaḥ svayam || 1 ||

kaṭiṃ rādhāpatiṃ pātu pītavāsās tavodaram ||

hṛdayaṃ padmanābhañ ca bhūjau(!) govardhanoddhara(!) || 2 ||

mukhaṃ ca mathurānātho dvārakeśaḥ śirovatu ||

pṛṣṭaṃ pātv asuradhvaṃsī sarvato bhagavān svayam || 3 ||

lokatrayamitaṃ stotraṃ yaḥ paṭhen mānavaḥ sadā ||

mahāsaukhyaṃ bhavet tasya na bhayaṃ vidyate kvacit ||

acyutaṃ keśavaṃ rāmanārāyaṇaṃ kṛṣṇadāmodaraṃ vāsudevaṃ harim ||

śrīdharaṃ mādhavaṃ gopikāvallabhaṃ jānakīnāyakaṃ rānacandraṃ bhaje ||

haihayānāṃ mahārājaḥ kārtavīryaeti viśrutaḥ ||

yasya śravaṇamātreṇa hṛtaṃ naṣṭaṃ labhyate || ||

śrīgaṇeśāya namaḥ || śrīviṣṇupara[mā]tmādevatāyai namaḥ ||

oṃ asya śrīviṣṇupaṃjarastotramaṃtrasya nārada ṛṣir anuṣṭupchanda(!)

śrīviṣṇuparamātmādevatā ahaṃ bījaṃ sohaṃ śaktiḥ

oṃ hrīṃ kīlakaṃ mama sarvadeharakṣārthe jape viniyogaḥ || (fol.10v11-11r9)

End

viṣṇupaṃjaraṃ paṭhed yas tu sarvatra vijayī bhavet ||

panthānaṃ dugame rakṣet sarvam eva janārdanaḥ ||

rogavighnaharaś caiva brahmahā gurutalpagaḥ ||

strīhatyo bālaghātī ca surāpo vṛṣalīpatiḥ ||

aputro labhate putraṃ dhanārthī labhate dhanam ||

vidyārthī labhate vidyāṃ mokṣārthī labhate gatim ||

āpado harate nityaṃ viṣṇustotrārtha(!) sarvadā ||

yas tv idaṃ paṭhate stotraṃ viṣṇupaṃjaram uttamam ||

mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati ||

gosahasraphalaṃ tasya vājapeyaśatasya ca ||

aśvamedhasahasrasya phalaṃ prāpnoti mānavaḥ ||

sarvakāma(!) labhed asya paṭhanān nātra saṃśayaḥ ||

jale viṣṇu sthale viṣṇuḥ viṣṇuḥ parvatamastake ||

jvālāmālākule viṣṇuḥ sarvaṃ viṣṇumayaṃ jagat || || (fol.12v5-15)

Colophon »

iti brahmāṇḍapurāṇe brahmā(!)īśvarasaṃvāde

śrīviṣṇupaṃjarastotram || || (fol.12v15-13r1)

oṃ viṣṇuḥ ācamya || vāk2 prāṇā2 cakṣu2 śrotra2nābhihṛdayaṃ

kaṇṭhaśirasaḥ bāhubhyāṃ yaśobalaṃ…. (fol.13r1-3)

oṃ dhiyoyonaḥ pracodayād iti astrāya phaṭ || iti nyāsam || ||

samāptaṃ śubham || || (fol.13r14-15)

Microfilm Details

Reel No. A 1171/23

Date of Filming 12-01-87

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 28-07-2003

Bibliography